Comprendre les trois gunas
Extrait de la Bhagavad Gita.
Chapitre 14, versés 3 à 9
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
सम्भव: सर्वभूतानां ततो भवति भारत || 3||
सर्वयोनिषु कौन्तेय मूर्तय: सम्भवन्ति या: |
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता || 4||
mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham
sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata
sarva-yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ
tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā
La substance matérielle totale, prakṛiti, est l’utérus. Je l’imprègne des âmes individuelles, et ainsi naissent tous les êtres vivants.
Ô fils de Kunti, pour toutes les espèces de vie qui sont produites, la nature matérielle est l’utérus, et je suis le Père qui donne la semence.
सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || 5||
sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥ
nibadhnanti mahā-bāho dehe dehinam avyayam
Ô Arjuna aux puissants bras, l’énergie matérielle se compose de trois gunas (modes) : sattva (la bonté), rajas (la passion) et tamas (l’ignorance). Ces modes lient l’âme éternelle au corps périssable.
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || 6||
tatra sattvaṁ nirmalatvāt prakāśhakam anāmayam
sukha-saṅgena badhnāti jñāna-saṅgena chānagha
Parmi ceux-ci, Sattva guna, le mode du bien, étant plus pur que les autres, éclairant et plein de bonté. Ô celui sans péché, cela lie l’âme en créant un attachement au sentiment de bonheur et de connaissance.
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || 7||
rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavam
tan nibadhnāti kaunteya karma-saṅgena dehinam
Ô Arjuna, Rajas guna est de la nature de la passion. Il naît des désirs et des affections du monde et lie l’âme par l’attachement à des actions fécondes.
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || 8||
tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām
pramādālasya-nidrābhis tan nibadhnāti bhārata
Ô Arjuna, Tama guna, qui est né de l’ignorance, est la cause de l’illusion pour les âmes incarnées. Il trompe tous les êtres vivants par la négligence, la paresse et le sommeil.
सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत |
ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत || 9||
sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata
jñānam āvṛitya tu tamaḥ pramāde sañjayaty uta
Sattva nous lie au bonheur matériel ; Rajas conditionne l’âme aux actions ; et Tamas obscurcit la sagesse et nous lie à l’illusion.
[…]

Chapitre 14, versés 3 à 9
यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || 5||
yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat
yajño dānaṁ tapaśh chaiva pāvanāni manīṣhiṇām
सर्वभूतेषु येनैकं भावमव्ययमीक्षते |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् || 20||
sarva-bhūteṣhu yenaikaṁ bhāvam avyayam īkṣhate
avibhaktaṁ vibhakteṣhu taj jñānaṁ viddhi sāttvikam
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् || 21||
pṛithaktvena tu yaj jñānaṁ nānā-bhāvān pṛithag-vidhān
vetti sarveṣhu bhūteṣhu taj jñānaṁ viddhi rājasam
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् || 22||
yat tu kṛitsna-vad ekasmin kārye saktam ahaitukam
atattvārtha-vad alpaṁ cha tat tāmasam udāhṛitam
नियतं सङ्गरहितमरागद्वेषत: कृतम् |
अफलप्रेप्सुना कर्म यतत्सात्त्विकमुच्यते || 23||
niyataṁ saṅga-rahitam arāga-dveṣhataḥ kṛitam
aphala-prepsunā karma yat tat sāttvikam uchyate
यत्तुकामेप्सुना कर्म साहङ्कारेण वा पुन: |
क्रियते बहुलायासं तद्राजसमुदाहृतम् || 24||
yat tu kāmepsunā karma sāhankārena vā punaḥ
kriyate bahulāyāsaṁ tad rājasam udāhṛitam
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |
मोहादारभ्यते कर्म यतत्तामसमुच्यते || 25||
anubandhaṁ kṣhayaṁ hinsām anapekṣhya cha pauruṣham
mohād ārabhyate karma yat tat tāmasam uchyate
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: |
सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते || 26||
mukta-saṅgo ‘nahaṁ-vādī dhṛity-utsāha-samanvitaḥ
siddhy-asiddhyor nirvikāraḥ kartā sāttvika uchyate
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचि: |
हर्षशोकान्वित: कर्ता राजस: परिकीर्तित: || 27||
rāgī karma-phala-prepsur lubdho hinsātmako ‘śhuchiḥ
harṣha-śhokānvitaḥ kartā rājasaḥ parikīrtitaḥ
अयुक्त: प्राकृत: स्तब्ध: शठो नैष्कृतिकोऽलस: |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते || 28||
ayuktaḥ prākṛitaḥ stabdhaḥ śhaṭho naiṣhkṛitiko ‘lasaḥ
viṣhādī dīrgha-sūtrī cha kartā tāmasa uchyate
versés 51 à 53
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च || 51||
विविक्तसेवी लघ्वाशी यतवाक्कायमानस: |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: || 52||
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् |
विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते || 53||
buddhyā viśhuddhayā yukto dhṛityātmānaṁ niyamya cha
śhabdādīn viṣhayāns tyaktvā rāga-dveṣhau vyudasya cha
vivikta-sevī laghv-āśhī yata-vāk-kāya-mānasaḥ
dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśhritaḥ
ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham
vimuchya nirmamaḥ śhānto brahma-bhūyāya kalpate